Ram Raksha Stotra
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥1॥
ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम॥2॥
चरितं रघुनाथस्य शतकोटि-प्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम्॥1॥
ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम॥2॥
जटाटवीगलज्जल प्रवाह पावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम्।
डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥
न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि
सौराष्ट्रे सोमनाथं च
श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालं
ओम्कारममलेश्वरम्॥
रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्याम्बरं
स्तोत्राणि सर्वा गिरो – सम्पूर्ण शब्द आपके स्तोत्र हैं
यत्कर्म करोमि तत्तदखिलं – इस प्रकार मैं जो-जो कार्य करता हूँ,
शम्भो तवाराधनम् – हे शम्भो, वह सब आपकी आराधना ही है
Na taato na maata, na bandhur-na daata
Na putro na putri, na bhartyo na bhartaa.
Na jaaya na vidya, na vrttir-mamaiv
Gatistvam gatistvam tvameka Bhavani
Bhavani Ashtakam – Bhavanyashtakam – Lyrics in English Read More »
Na taato na maata, na bandhur-na daata
Na putro na putri, na bhartyo na bhartaa.
Na jaaya na vidya, na vrttir-mamaiv
Gatistvam gatistvam tvameka Bhavani
Bhavani Ashtakam – Bhavanyashtakam – Lyrics in Hindi Read More »
ॐ कारं बिंदुसंयुक्तं
नित्यं ध्यायंति योगिन:।
कामदं मोक्षदं चैव
ॐकाराय नमो नम: ॥