Shiv Manas Puja – Meaning – Hindi
रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्याम्बरं
स्तोत्राणि सर्वा गिरो – सम्पूर्ण शब्द आपके स्तोत्र हैं
यत्कर्म करोमि तत्तदखिलं – इस प्रकार मैं जो-जो कार्य करता हूँ,
शम्भो तवाराधनम् – हे शम्भो, वह सब आपकी आराधना ही है
